Original

प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा ।सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ २५ ॥

Segmented

प्रताप्य पृथिवीम् सर्वाम् रश्मिवान् इव तेजसा सो ऽयम् राज्ञो विराटस्य सभास्तारो युधिष्ठिरः

Analysis

Word Lemma Parse
प्रताप्य प्रतापय् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
रश्मिवान् रश्मिवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
सभास्तारो सभास्तार pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s