Original

पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः ।स वशे विवशो राजा परेषामद्य वर्तते ॥ २४ ॥

Segmented

पार्थिवाः पृथिवीपाला यस्य आसन् वशवर्तिनः स वशे विवशो राजा परेषाम् अद्य वर्तते

Analysis

Word Lemma Parse
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
वशवर्तिनः वशवर्तिन् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
विवशो विवश pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
अद्य अद्य pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat