Original

इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः ।आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ॥ २३ ॥

Segmented

इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः आसन् बलि-भृतः सर्वे सो अद्य अन्यैः भृतिम् इच्छति

Analysis

Word Lemma Parse
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
निवसतः निवस् pos=va,g=m,c=6,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
बलि बलि pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
भृतिम् भृति pos=n,g=f,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat