Original

स एष निरयं प्राप्तो मत्स्यस्य परिचारकः ।सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ॥ २२ ॥

Segmented

स एष निरयम् प्राप्तो मत्स्यस्य परिचारकः सभायाम् देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
परिचारकः परिचारक pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
देविता देवितृ pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कङ्को कङ्क pos=n,g=m,c=1,n=s
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s