Original

अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् ।बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ॥ २१ ॥

Segmented

अन्धान् वृद्धान् तथा अनाथान् सर्वान् राष्ट्रेषु दुर्गतान् बिभर्ति अविमनस् नित्यम् आनृशंस्याद् युधिष्ठिरः

Analysis

Word Lemma Parse
अन्धान् अन्ध pos=a,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
तथा तथा pos=i
अनाथान् अनाथ pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
दुर्गतान् दुर्गत pos=a,g=m,c=2,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
अविमनस् अविमनस् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आनृशंस्याद् आनृशंस्य pos=n,g=n,c=5,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s