Original

यन्मां दासीप्रवादेन प्रातिकामी तदानयत् ।सभायां पार्षदो मध्ये तन्मां दहति भारत ॥ २ ॥

Segmented

यत् माम् दासी-प्रवादेन प्रातिकामी तदा आनयत् सभायाम् पार्षदो मध्ये तत् माम् दहति भारत

Analysis

Word Lemma Parse
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
दासी दासी pos=n,comp=y
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
तदा तदा pos=i
आनयत् आनी pos=v,p=3,n=s,l=lan
सभायाम् सभा pos=n,g=f,c=7,n=s
पार्षदो पार्षद् pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s