Original

एष निष्कसहस्राणि प्रदाय ददतां वरः ।द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ १८ ॥

Segmented

एष निष्क-सहस्राणि प्रदाय ददताम् वरः द्यूत-जेन हि अनर्थेन महता समुपावृतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
निष्क निष्क pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रदाय प्रदा pos=vi
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वरः वर pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
हि हि pos=i
अनर्थेन अनर्थ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समुपावृतः समुपावृ pos=va,g=m,c=1,n=s,f=part