Original

शतं दासीसहस्राणि यस्य नित्यं महानसे ।पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ॥ १७ ॥

Segmented

शतम् दासी-सहस्राणि यस्य नित्यम् महानसे पात्री-हस्तम् दिवारात्रम् अतिथीन् भोजयन्ति उत

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
दासी दासी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
महानसे महानस pos=n,g=n,c=7,n=s
पात्री पात्री pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
भोजयन्ति भोजय् pos=v,p=3,n=p,l=lat
उत उत pos=i