Original

दश नागसहस्राणि पद्मिनां हेममालिनाम् ।यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ॥ १५ ॥

Segmented

दश नाग-सहस्राणि पद्मिनाम् हेम-मालिनाम् यम् यान्तम् अनुयान्ति इह सो ऽयम् द्यूतेन जीवति

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पद्मिनाम् पद्मिन् pos=n,g=m,c=6,n=p
हेम हेमन् pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
इह इह pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat