Original

सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः ।तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ १४ ॥

Segmented

सो ऽयम् द्यूत-प्रवादेन श्रिया प्रत्यवरोपितः तूष्णीम् आस्ते यथा मूढः स्वानि कर्माणि चिन्तयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
प्रत्यवरोपितः प्रत्यवरोपय् pos=va,g=m,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part