Original

रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।अश्वाश्वतरसंघांश्च न जातु क्षयमावहेत् ॥ १३ ॥

Segmented

रुक्मम् हिरण्यम् वासांसि यानम् युग्यम् अजाविकम् अश्व-अश्वतर-सङ्घान् च न जातु क्षयम् आवहेत्

Analysis

Word Lemma Parse
रुक्मम् रुक्म pos=n,g=n,c=2,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
यानम् यान pos=n,g=n,c=2,n=s
युग्यम् युग्य pos=n,g=n,c=2,n=s
अजाविकम् अजाविक pos=n,g=n,c=2,n=s
अश्व अश्व pos=n,comp=y
अश्वतर अश्वतर pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
pos=i
जातु जातु pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin