Original

यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् ।सायंप्रातरदेविष्यदपि संवत्सरान्बहून् ॥ १२ ॥

Segmented

यदि निष्क-सहस्रेण यत् च अन्यत् सारवद् धनम् सायम् प्रातः अदेविष्यद् अपि संवत्सरान् बहून्

Analysis

Word Lemma Parse
यदि यदि pos=i
निष्क निष्क pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
सारवद् सारवत् pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
अदेविष्यद् दीव् pos=v,p=3,n=s,l=lrn
अपि अपि pos=i
संवत्सरान् संवत्सर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p