Original

को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह ।प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥ ११ ॥

Segmented

को हि राज्यम् परित्यज्य सर्व-स्वम् च आत्मना सह प्रव्रज्याय एव दीव्येत विना दुर्द्यूत-देविनम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
प्रव्रज्याय प्रव्रज्य pos=n,g=n,c=4,n=s
एव एव pos=i
दीव्येत दीव् pos=v,p=3,n=s,l=vidhilin
विना विना pos=i
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनम् देविन् pos=a,g=m,c=2,n=s