Original

भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् ।यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ १० ॥

Segmented

भ्रातरम् च विगर्हस्व ज्येष्ठम् दुर्द्यूत-देविनम् यस्य अस्मि कर्मणा प्राप्ता दुःखम् एतद् अनन्तकम्

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
pos=i
विगर्हस्व विगर्ह् pos=v,p=2,n=s,l=lot
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनम् देविन् pos=a,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=2,n=s