Original

अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् ।अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥ ८ ॥

Segmented

अहो ते इयम् परिचारिका शुभा प्रत्यग्र-रूपा प्रतिभाति माम् इयम् अयुक्त-रूपम् हि करोति कर्म ते प्रशास्तु माम् यत् च मे अस्ति किंचन

Analysis

Word Lemma Parse
अहो अहो pos=i
ते त्वद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
परिचारिका परिचारिका pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
प्रत्यग्र प्रत्यग्र pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अयुक्त अयुक्त pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
हि हि pos=i
करोति कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रशास्तु प्रशास् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s