Original

स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै ।प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

स तु काम-अग्नि-संतप्तः सुदेष्णाम् अभिगम्य वै प्रहसन्न् इव सेनानीः इदम् वचनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
काम काम pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
वै वै pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सेनानीः इदम् pos=n,g=n,c=2,n=s
इदम् वचन pos=n,g=n,c=2,n=s
वचनम् ब्रू pos=v,p=3,n=s,l=lan