Original

तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव ।कीचकः कामयामास कामबाणप्रपीडितः ॥ ४ ॥

Segmented

ताम् दृष्ट्वा देव-गर्भ-आभाम् चरन्तीम् देवताम् इव कीचकः कामयामास काम-बाण-प्रपीडितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
चरन्तीम् चर् pos=va,g=f,c=2,n=s,f=part
देवताम् देवता pos=n,g=f,c=2,n=s
इव इव pos=i
कीचकः कीचक pos=n,g=m,c=1,n=s
कामयामास कामय् pos=v,p=3,n=s,l=lit
काम काम pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part