Original

अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि ।तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि मे वराः ॥ २० ॥

Segmented

अन्तः महीम् वा यदि वा ऊर्ध्वम् उत्पतेः समुद्र-पारम् यदि वा प्रधावसि तथा अपि तेषाम् न विमोक्षम् अर्हसि प्रमाथिनो देव-सुताः हि मे वराः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
महीम् मही pos=n,g=f,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्पतेः उत्पत् pos=v,p=2,n=s,l=vidhilin
समुद्र समुद्र pos=n,comp=y
पारम् पार pos=n,g=m,c=2,n=s
यदि यदि pos=i
वा वा pos=i
प्रधावसि प्रधाव् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
विमोक्षम् विमोक्ष pos=n,g=m,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
प्रमाथिनो प्रमाथिन् pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वराः वर pos=n,g=m,c=1,n=p