Original

अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि ।यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ १९ ॥

Segmented

अशक्य-रूपैः पुरुषैः अध्वानम् गन्तुम् इच्छसि यथा निश्चेतनो बालः कूल-स्थः कूलम् उत्तरम् तर्तुम् इच्छति मन्द-आत्मा तथा त्वम् कर्तुम् इच्छसि

Analysis

Word Lemma Parse
अशक्य अशक्य pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
निश्चेतनो निश्चेतन pos=a,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
कूल कूल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कूलम् कूल pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तर्तुम् तृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat