Original

न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम ।ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ १८ ॥

Segmented

न च अपि अहम् त्वया शक्या गन्धर्वाः पतयो मम ते त्वाम् निहन्युः कुपिताः साधु अलम् मा व्यनीनशः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शक्या शक्य pos=a,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहन्युः निहन् pos=v,p=3,n=p,l=vidhilin
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,g=n,c=2,n=s
अलम् अलम् pos=i
मा मा pos=i
व्यनीनशः विनश् pos=v,p=2,n=s,l=lun