Original

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ॥ १६ ॥

Segmented

मिथ्या अभिगृध्नः हि नरः पाप-आत्मा मोहम् आस्थितः अयशः प्राप्नुयाद् घोरम् सु महत् प्राप्नुयाद् भयम्

Analysis

Word Lemma Parse
मिथ्या मिथ्या pos=i
अभिगृध्नः अभिगृध्न pos=a,g=m,c=1,n=s
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अयशः अयशस् pos=n,g=n,c=2,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
घोरम् घोर pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=2,n=s