Original

परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् ।दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ १४ ॥

Segmented

पर-दारा अस्मि भद्रम् ते न युक्तम् त्वयि सांप्रतम् दयिताः प्राणिनाम् दारा धर्मम् समनुचिन्तय

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दारा दार pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सांप्रतम् सांप्रतम् pos=i
दयिताः दयित pos=a,g=m,c=1,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
दारा दार pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
समनुचिन्तय समनुचिन्तय् pos=v,p=2,n=s,l=lot