Original

द्रौपद्युवाच ।अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे ।विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ॥ १३ ॥

Segmented

द्रौपदी उवाच अप्रार्थनीयाम् इह माम् सूतपुत्रैः अभिमन्यसे विहीन-वर्णाम् सैरन्ध्रीम् बीभत्साम् केश-कारकाम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रार्थनीयाम् अप्रार्थनीय pos=a,g=f,c=2,n=s
इह इह pos=i
माम् मद् pos=n,g=,c=2,n=s
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
अभिमन्यसे अभिमन् pos=v,p=2,n=s,l=lat
विहीन विहा pos=va,comp=y,f=part
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
सैरन्ध्रीम् सैरन्ध्री pos=n,g=f,c=2,n=s
बीभत्साम् बीभत्स pos=a,g=f,c=2,n=s
केश केश pos=n,comp=y
कारकाम् कारक pos=a,g=f,c=2,n=s