Original

त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ १२ ॥

Segmented

त्यजामि दारान् मे ये पुरातना भवन्तु दासी ते चारु-हासिनि अहम् च ते सुन्दरि दास-वत् स्थितः सदा भविष्ये वशगो वरानने

Analysis

Word Lemma Parse
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
दारान् दार pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
पुरातना पुरातन pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
दासी दासी pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुन्दरि सुन्दरी pos=n,g=f,c=8,n=s
दास दास pos=n,comp=y
वत् वत् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
भविष्ये भू pos=v,p=1,n=s,l=lrt
वशगो वशग pos=a,g=m,c=1,n=s
वरानने वरानना pos=n,g=f,c=8,n=s