Original

ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् ।उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ १० ॥

Segmented

ततः सुदेष्णाम् अनुमन्त्र्य कीचकस् ततः समभ्येत्य नराधिप-आत्मजाम् उवाच कृष्णाम् अभिसान्त्वय् तदा मृगेन्द्र-कन्याम् इव जम्बुको वने

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
अनुमन्त्र्य अनुमन्त्रय् pos=vi
कीचकस् कीचक pos=n,g=m,c=1,n=s
ततः ततस् pos=i
समभ्येत्य समभ्ये pos=vi
नराधिप नराधिप pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अभिसान्त्वय् अभिसान्त्वय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
मृगेन्द्र मृगेन्द्र pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
इव इव pos=i
जम्बुको जम्बुक pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s