Original

वैशंपायन उवाच ।वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा ।महारथेषु छन्नेषु मासा दश समत्ययुः ॥ १ ॥

Segmented

वैशंपायन उवाच वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा महा-रथेषु छन्नेषु मासा दश समत्ययुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वसमानेषु वस् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
नगरे नगर pos=n,g=n,c=7,n=s
तदा तदा pos=i
महा महत् pos=a,comp=y
रथेषु रथ pos=n,g=m,c=7,n=p
छन्नेषु छद् pos=va,g=m,c=7,n=p,f=part
मासा मास pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
समत्ययुः समतिया pos=v,p=3,n=p,l=lun