Original

नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् ।तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ ९ ॥

Segmented

नकुलो ऽपि धनम् लब्ध्वा कृते कर्मणि वाजिनाम् तुष्टे तस्मिन् नरपति पाण्डवेभ्यः प्रयच्छति

Analysis

Word Lemma Parse
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धनम् धन pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
तुष्टे तुष् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
नरपति नरपति pos=n,g=m,c=7,n=s
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat