Original

सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः ।दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ ८ ॥

Segmented

सहदेवो ऽपि गोपानाम् वेषम् आस्थाय पाण्डवः दधि क्षीरम् घृतम् च एव पाण्डवेभ्यः प्रयच्छति

Analysis

Word Lemma Parse
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गोपानाम् गोप pos=n,g=m,c=6,n=p
वेषम् वेष pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
दधि दधि pos=n,g=n,c=2,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat