Original

स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः ।अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥ ४ ॥

Segmented

स हि अक्ष-हृदय-ज्ञः तान् क्रीडयामास पाण्डवः अक्षवत्याम् यथाकामम् सूत्र-बद्धान् इव द्विजान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
अक्ष अक्ष pos=n,comp=y
हृदय हृदय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
क्रीडयामास क्रीडय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
सूत्र सूत्र pos=n,comp=y
बद्धान् बन्ध् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p