Original

एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ ३२ ॥

Segmented

एवम् ते न्यवसन् तत्र प्रच्छन्नाः पुरुष-ऋषभाः कर्माणि तस्य कुर्वाणा विराट-नृपतेः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
प्रच्छन्नाः प्रच्छद् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कुर्वाणा कृ pos=va,g=f,c=1,n=s,f=part
विराट विराट pos=n,comp=y
नृपतेः नृपति pos=n,g=m,c=6,n=s
तदा तदा pos=i