Original

तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ॥ ३१ ॥

Segmented

तस्मै प्रदेयम् प्रायच्छत् प्रीतो राजा धनम् बहु विनीतान् वृषभान् दृष्ट्वा सहदेवस्य च अभिभो

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रदेयम् प्रदा pos=va,g=n,c=2,n=s,f=krtya
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
राजा राज pos=n,g=m,c=1,n=p
धनम् धन pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
वृषभान् वृषभ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s