Original

अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः ।तोषयामास नकुलो राजानं राजसत्तम ॥ ३० ॥

Segmented

अश्वैः विनीतैः जवनैः तत्र तत्र समागतैः तोषयामास नकुलो राजानम् राज-सत्तम

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
विनीतैः विनी pos=va,g=m,c=3,n=p,f=part
जवनैः जवन pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
नकुलो नकुल pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s