Original

बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः ।विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ २९ ॥

Segmented

बीभत्सुः अपि गीतेन सु नृत्तेन च पाण्डवः विराटम् तोषयामास सर्वाः च अन्तःपुर-स्त्रियः

Analysis

Word Lemma Parse
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
अपि अपि pos=i
गीतेन गीत pos=n,g=n,c=3,n=s
सु सु pos=i
नृत्तेन नृत्त pos=n,g=n,c=3,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p