Original

यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते ।ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ २७ ॥

Segmented

यदा अस्य तुल्यः पुरुषो न कश्चित् तत्र विद्यते ततो व्याघ्रैः च सिंहैः च द्विरदैः च अपि अयोधयत्

Analysis

Word Lemma Parse
यदा यदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
pos=i
सिंहैः सिंह pos=n,g=m,c=3,n=p
pos=i
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अयोधयत् योधय् pos=v,p=3,n=s,l=lan