Original

एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ॥ २६ ॥

Segmented

एवम् स सु बहून् मल्लान् पुरुषान् च महा-बलान् विनिघ्नन् मत्स्य-राजस्य प्रीतिम् आवहद् उत्तमाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
मल्लान् मल्ल pos=n,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आवहद् आवह् pos=v,p=3,n=s,l=lan
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s