Original

संहर्षात्प्रददौ वित्तं बहु राजा महामनाः ।बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥ २५ ॥

Segmented

संहर्षात् प्रददौ वित्तम् बहु राजा महामनाः बल्लवाय महा-रङ्गे यथा वैश्रवणः तथा

Analysis

Word Lemma Parse
संहर्षात् संहर्ष pos=n,g=m,c=5,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
बल्लवाय बल्लव pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
यथा यथा pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
तथा तथा pos=i