Original

तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते ।विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥ २४ ॥

Segmented

तस्मिन् विनिहते मल्ले जीमूते लोक-विश्रुते विराटः परमम् हर्षम् अगच्छद् बान्धवैः सह

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
मल्ले मल्ल pos=n,g=m,c=7,n=s
जीमूते जीमूत pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
विश्रुते विश्रु pos=va,g=m,c=7,n=s,f=part
विराटः विराट pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
सह सह pos=i