Original

भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् ।प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ २३ ॥

Segmented

भ्रामयित्वा शतगुणम् गत-सत्त्वम् अचेतनम् प्रत्यपिंषत् महा-बाहुः मल्लम् भुवि वृकोदरः

Analysis

Word Lemma Parse
भ्रामयित्वा भ्रामय् pos=vi
शतगुणम् शतगुण pos=a,g=n,c=2,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
प्रत्यपिंषत् प्रतिपिष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मल्लम् मल्ल pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s