Original

तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ २२ ॥

Segmented

तम् उद्यम्य महा-बाहुः भ्रामयामास वीर्यवान् ततो मल्लाः च मत्स्याः च विस्मयम् चक्रिरे परम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
मल्लाः मल्ल pos=n,g=m,c=1,n=p
pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=m,c=2,n=s