Original

चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा ।विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ॥ २१ ॥

Segmented

चकर्ष दोर्भ्याम् उत्पाट्य भीमो मल्लम् अमित्र-हा विनदन्तम् अभिक्रोशञ् शार्दूल इव वारणम्

Analysis

Word Lemma Parse
चकर्ष कृष् pos=v,p=3,n=s,l=lit
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
उत्पाट्य उत्पाटय् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
मल्लम् मल्ल pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विनदन्तम् विनद् pos=va,g=m,c=2,n=s,f=part
अभिक्रोशञ् अभिक्रुश् pos=va,g=m,c=1,n=s,f=part
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
वारणम् वारण pos=n,g=m,c=2,n=s