Original

वैशंपायन उवाच ।एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ॥ २ ॥

Segmented

वैशंपायन उवाच एवम् ते न्यवसन् तत्र प्रच्छन्नाः कुरु-नन्दनाः आराधयन्तो राजानम् यद् अकुर्वन्त तत् शृणु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
प्रच्छन्नाः प्रच्छद् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
आराधयन्तो आराधय् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot