Original

बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् ।ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् ॥ १९ ॥

Segmented

बबन्ध कक्ष्याम् कौन्तेयः ततस् तम् हर्षयञ् जनम् ततस् तम् वृत्र-संकाशम् भीमो मल्लम् समाह्वयत्

Analysis

Word Lemma Parse
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
हर्षयञ् हर्षय् pos=va,g=m,c=1,n=s,f=part
जनम् जन pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
मल्लम् मल्ल pos=n,g=m,c=2,n=s
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan