Original

ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् ।प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ १८ ॥

Segmented

ततः स पुरुष-व्याघ्रः शार्दूल-शिथिलम् चरन् प्रविवेश महा-रङ्गम् विराटम् अभिहर्षयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शार्दूल शार्दूल pos=n,comp=y
शिथिलम् शिथिल pos=a,g=n,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
अभिहर्षयन् अभिहर्षय् pos=va,g=m,c=1,n=s,f=part