Original

चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् ।न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥ १७ ॥

Segmented

चोद्यमानः ततस् भीमो दुःखेन एव अकरोत् मतिम् न हि शक्नोति विवृते प्रत्याख्यातुम् नराधिपम्

Analysis

Word Lemma Parse
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
एव एव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
मतिम् मति pos=n,g=f,c=2,n=s
pos=i
हि हि pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
विवृते विवृत pos=n,g=n,c=7,n=s
प्रत्याख्यातुम् प्रत्याख्या pos=vi
नराधिपम् नराधिप pos=n,g=m,c=2,n=s