Original

तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् ।आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥ १५ ॥

Segmented

तेषाम् एको महान् आसीत् सर्व-मल्लान् समाह्वयत् आवल्गमानम् तम् रङ्गे न उपतिष्ठति कश्चन

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एको एक pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
मल्लान् मल्ल pos=n,g=m,c=2,n=p
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan
आवल्गमानम् आवल्ग् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
pos=i
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s