Original

वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः ।सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ।असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ॥ १४ ॥

Segmented

वीर्य-उन्नद्धाः बल-उदग्राः राज्ञा समभिपूजिताः सिंह-स्कन्ध-कटि-ग्रीवाः सु अवदाताः मनस्विनः असकृत् लब्धलक्षाः ते रङ्गे पार्थिव-संनिधौ

Analysis

Word Lemma Parse
वीर्य वीर्य pos=n,comp=y
उन्नद्धाः उन्नह् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
उदग्राः उदग्र pos=a,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
समभिपूजिताः समभिपूजय् pos=va,g=m,c=1,n=p,f=part
सिंह सिंह pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
कटि कटि pos=n,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
सु सु pos=i
अवदाताः अवदात pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
असकृत् असकृत् pos=i
लब्धलक्षाः लब्धलक्ष pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
पार्थिव पार्थिव pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s