Original

तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।महाकाया महावीर्याः कालखञ्जा इवासुराः ॥ १३ ॥

Segmented

तत्र मल्लाः समापेतुः दिग्भ्यो राजन् सहस्रशः महा-कायाः महा-वीर्याः काल-खञ्जाः इव असुराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मल्लाः मल्ल pos=n,g=m,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
दिग्भ्यो दिश् pos=n,g=f,c=5,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सहस्रशः सहस्रशस् pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
खञ्जाः खञ्ज pos=a,g=m,c=1,n=p
इव इव pos=i
असुराः असुर pos=n,g=m,c=1,n=p