Original

एवं संपादयन्तस्ते तथान्योन्यं महारथाः ।प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥ ११ ॥

Segmented

एवम् सम्पादयन्तः ते तथा अन्योन्यम् महा-रथाः प्रेक्ः तदा कृष्णाम् ऊषुः छन्नाः नराधिप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्पादयन्तः सम्पादय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रेक्ः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
ऊषुः वस् pos=v,p=3,n=p,l=lit
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s