Original

कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।यथा पुनरविज्ञाता तथा चरति भामिनी ॥ १० ॥

Segmented

कृष्णा अपि सर्वान् भ्रातॄन् तान् निरीक्षमाणा तपस्विनी यथा पुनः अविज्ञाता तथा चरति भामिनी

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
निरीक्षमाणा निरीक्ष् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
यथा यथा pos=i
पुनः पुनर् pos=i
अविज्ञाता अविज्ञात pos=a,g=f,c=1,n=s
तथा तथा pos=i
चरति चर् pos=v,p=3,n=s,l=lat
भामिनी भामिनी pos=n,g=f,c=1,n=s