Original

जनमेजय उवाच ।एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः ।अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ॥ १ ॥

Segmented

जनमेजय उवाच एवम् मत्स्यस्य नगरे वसन्तः तत्र पाण्डवाः अत ऊर्ध्वम् महा-वीर्याः किम् अकुर्वन्त वै द्विज

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
नगरे नगर pos=n,g=n,c=7,n=s
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s